A 981-17 Puraścaraṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/17
Title: Puraścaraṇavidhi
Dimensions: 21.5 x 9.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2399
Remarks: B 539/25


Reel No. A 981-17

Inventory No.: 56243

Reel No.: A 981/17

Title Puraścaraṇavidhi

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 21.5 x 9.7 cm

Folios 2

Lines per Folio 7–12

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/2399

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha puraścaraṇavidhiḥ ||

puraścaraṇakāle vihitāniyamā (!)

raktāṃvaraṃ raktagaṃdhaṃ raktamālyānulepanaṃ ||

raktāsaneṣu saṃveśya yavabhuk vā haviṣyabhuk ||

striyaṃ na gachan (!) niyataṃ brahmacārī bhavet sadā ||

brahmacaryaṃ ratot siddhir jāyate nātra saṃśayaḥ ||

śubhe dine śubhe parigrahaṃ kṛtvā ||

puraścaraṇadināt prāk tṛtīyadivase kṣaurādikaṃ vidhāya yekaṃ (!) bhuktaṃ kuryāt || (fol. 1r1–5)

End

adya pūrvoccarita evaṃ guṇa°° amuka gotromuka (!) śarmaṇaḥ śarīre utpannotpatsyamānavātapittakaphodbhavakāśanānākaraṇanimittajvarakṣayapāṃḍukuṣṭhaśūlādisāradhātukṣayabraṇamedabhagaṃdarāryādīnām anekasamastāmayanidānabhūtapāpanivṛttidvārākṣi ārogyadīrghāyuḥ prāptaye hariharabrahmātmakasya mitrādi dvādaśanāmātmakasya rūpiṇaḥ dvādaśavarṇasahitasya traimūrte bhagavataḥ śrīsavitāsūryanārāyaṇaprītyarthaṃ ādityapurāṇokta tṛcā (!) kalpavidhinā arghiṇī saṃkhyāka aurjyamasā saṃpūrṇaṃ kariṣye (fol. 2r1–7)

Colophon

Microfilm Details

Reel No. A 981/17

Date of Filming 05-03-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks = B 539/25

Catalogued by RT

Date 20-11-2007

Bibliography